Naimisharanya
Naimisharanya was considered a sacred forest and referred to in Hindu epics and puranas. Legend: Sage Narada is believed to
Continue readingAstronomical and Geographical Research
Naimisharanya was considered a sacred forest and referred to in Hindu epics and puranas. Legend: Sage Narada is believed to
Continue readingतत्र गात्रम् हतम् तस्य निर्दग्धस्य महात्मनः | अशरीरः कृतः कामः क्रोधात् देव ईश्वरेण ह || १-२३-१३ अनङ्ग इति विख्यातः तदा
Continue readingउभौ भरत शत्रुघ्नौ क्केकयेषु परम् तपौ | पुरे राज गृहे रम्ये मातामह निवेशने || २-६७-७ पुरम् राज गृहम् गत्वा शीघ्रम्
Continue readingतौ प्रयान्तौ महावीर्यौ दिव्यम् त्रिपथगाम् नदीम् | ददृशा ते ततः तत्र सरय्वाः संगमे शुभे || १-२३-५ Translation: Then on travelling
Continue readingJourney of Srirama and Lakshmana with Viswamithra अध्यर्ध योजनम् गत्वा सरय्वा दक्षिणे तटे | १-२२-१० रामा इति मधुराम् वाणीम् विश्वामित्रः
Continue readingAyodhya in Raayana कोसलो नाम मुदितः स्फीतो जनपदो महान् | निविष्ट सरयू तीरे प्रभूत धन धान्यवान् || १-५-५ अयोध्या नाम
Continue reading